- Get link
- X
- Other Apps
ब्रह्ममुरारिसुरार्चितलिंगम् , निर्मलभासितशोभितलिंगम्।
जन्मजदु:खविनाशकलिंगम्, तत्प्रणमामि सदाशिवलिंगम्।।1।।
देवमुनिप्रवरार्चितलिंगम् , कामदहं करुणाकरलिंगम्।
रावणदर्पविनाशनलिंगम्, तत्प्रणमामि सदाशिवलिंगम्।।2।।
सर्वसुगन्धिसुलेपितलिंगम् , बुद्धिविवर्द्धनकारणलिंगम् ।
सिद्धसुरासुरवन्दितलिंगम्, तत्प्रणमामि सदाशिवलिंगम्।।3।।
कनकमहामणिभूषितलिंगम्, फणिपतिवेष्टितशोभितलिंगम्।
दक्षसुयज्ञविनाशनलिंगम्, तत्प्रणमामि सदाशिवलिंगम्।।4।।
कुंकुमचन्दनलेपितलिंगम् , पंकजहारसुशोभितलिंगम्।
संचितपापविनाशनलिंगम्, तत्प्रणमामि सदाशिवलिंगम्।।5।।
देवगणार्चितसेवितलिंगम्, भावैर्भक्तिभिरेव च लिंगम्।
दिनकरकोटिप्रभाकरलिंगम्, तत्प्रणमामि सदाशिवलिंगम्।।6।।
अष्टदलोपरिवेष्टितलिंगम् , सर्वसमुद्भवकारणलिंगम्।
अष्टदरिद्रविनाशितलिंगम्, तत्प्रणमामि सदाशिवलिंगम्।।7।।
सुरगुरुसुरवरपूजितलिंगम् , सुरवनपुष्पसदार्चितलिंगम्।
परात्परं परमात्मकलिंगम् , तत्प्रणमामि सदाशिवलिंगम्।।8।।
लिंगाष्टकमिदं पुण्यं यः पठेच्छिवसन्निधौ।
शिवलोकमवाप्नोति शिवेन सह मोदते॥ 9॥
Comments
Post a Comment