- Get link
- X
- Other Apps
प्रभुमीशमनीशमशेषगुणं
गुणहीनमहीश-गलाभरणम् ।
रण-निर्जित-दुर्ज्जयदैत्यपुरं
प्रणमामिशिवं शिवकल्पतरुम् ॥ १॥
गिरिराज सुतान्वित-वाम तनुं
तनु-निन्दित-राजित-कोटीविधुम् ।
विधि-विष्णु-शिवस्तुत-पादयुगं
प्रणमामिशिवं शिवकल्पतरुम् ॥ २॥
शशिलाञ्छित-रञ्जित-सन्मुकुटं
कटिलम्बित-सुन्दर-कृत्तिपटम् ।
सुरशैवलिनी-कृत-पूतजटं
प्रणमामिशिवं शिवकल्पतरुम् ॥ ३॥
नयनत्रय-भूषित-चारुमुखं
मुखपद्म-पराजित-कोटिविधुम् ।
विधु-खण्ड-विमण्डित-भालतटं
प्रणमामिशिवं शिवकल्पतरुम् ॥ ४॥
वृषराज-निकेतनमादिगुरुं
गरलाशनमाजि विषाणधरम् ।
प्रमथाधिप-सेवक-रञ्जनकं
प्रणमामिशिवं शिवकल्पतरुम् ॥ ५॥
मकरध्वज-मत्तमतङ्गहरं
करिचर्म्मगनाग-विबोधकरम् ।
वरदाभय-शूलविषाण-धरं
प्रणमामिशिवं शिवकल्पतरुम् ॥ ६॥
जगदुद्भव-पालन-नाशकरं
कृपयैव पुनस्त्रय रूपधरम् ।
प्रिय मानव-साधुजनैकगतिं
प्रणमामिशिवं शिवकल्पतरुम् ॥ ७॥
न दत्तन्तु पुष्पं सदा पाप चित्तैः
पुनर्जन्म दुःखात् परित्राहि शम्भो ।
भजतोऽखिल दुःख समूह हरं
प्रणमामिशिवं शिवकल्पतरुम् ॥ ८॥
॥
इति शिवाष्टकं सम्पूर्णम् ॥
Comments
Post a Comment