Skip to main content

Posts

Showing posts from May, 2018

अग्नि के प्रकार

अग्नि की उत्पत्ति के सम्बन्ध में पौराणिक गाथा इस प्रकार है- सर्वप्रथम धर्म की वसु नामक पत्नी से अग्नि उत्पन्न हुआ। उसकी पत्नी स्वाहा से उसके तीन पुत्र हुए- पावक पवमान शुचि छठे मन्वन्तर में वसु की वसुधारा नामक पत्नी से द्रविणक आदि पुत्र हुए, जिनमें 45 अग्नि-संतान उत्पन्न हुए। इस प्रकार सब मिलाकर 49 अग्नि हैं। विभिन्न कर्मों में अग्नि के भिन्न-भिन्न नाम हैं। लौकिक कर्म में अग्नि का प्रथम नाम पावक है। गृहप्रवेश आदि में निम्नांकित अन्य नाम प्रसिद्ध हैं- अग्नेस्तु मारुतो नाम गर्भाधाने विधीयते। पुंसवने चन्द्रनामा शुगांकर्मणि शोभन:।। सीमन्ते मंगलो नाम प्रगल्भो जातकर्मणि। नाग्नि स्यात्पार्थिवी ह्यग्नि: प्राशने च शुचिस्तथा।। सत्यनामाथ चूडायां व्रतादेशे समुद्भव:। गोदाने सूर्यनामा च केशान्ते ह्यग्निरुच्यते।। वैश्वानरो विसर्गे तु विवाहे योजक: स्मृत:। चतुर्थ्यान्तु शिखी नाम धृतिरग्निस्तथा परे।। प्रायश्चित्ते विधुश्चैव पाकयज्ञे तु साहस:। लक्षहोमे तु वह्नि:स्यात कोटिहोमे हुताश्न:।। पूर्णाहुत्यां मृडो नाम शान्तिके वरदस्तथा। पौष्टिके बलदश्चैव क्रोधाग्निश्चाभिचारिके।। वश्यर्थे शमनी नाम वरदानेऽभिदूषक:...

अगस्त्य अष्टकम्

अद्य मे सफलं जन्म चाद्य मे सफलं तपः । अद्य मे सफलं ज्ञानं शम्भो त्वत्पाददर्शनात् ॥ १॥ कृतार्थोऽहं कृतार्थोऽहं कृतार्थोऽहं महेश्वर । अद्य ते पादपद्मस्य दर्शनात्भक्तवत्सल ॥ २॥ शिवश्शम्भुः शिवश्शम्भुः शिवश्शम्भुः शिवश्शिवः । इति व्याहरतो नित्यं दिनान्यायान्तु यान्तु मे ॥ ३॥ शिवे भक्तिश्शिवे भक्तिश्शिवे भक्तिर्भवेभवे । सदा भूयात् सदा भूयात्सदा भूयात्सुनिश्चला ॥ ४॥ आजन्म मरणं यस्य महादेवान्यदैवतम् । माजनिष्यत मद्वंशे जातो वा द्राग्विपद्यताम् ॥ ५॥ जातस्य जायमानस्य गर्भस्थस्याऽपि देहिनः । माभून्मम कुले जन्म यस्य शम्भुर्न-दैवतम् ॥ ६॥ वयं धन्या वयं धन्या वयं धन्या जगत्त्रये । आदिदेवो महादेवो यदस्मत्कुलदैवतम् ॥ ७॥ हर शम्भो महादेव विश्वेशामरवल्लभ । शिवशङ्कर सर्वात्मन्नीलकण्ठ नमोऽस्तु ते ॥ ८॥  अगस्त्याष्टकमेतत्तु यः पठेच्छिवसन्निधौ । शिवलोकमवाप्नोति शिवेन सह मोदते ॥ ९॥ ॥                  ।।इत्यगस्त्याष्टकम् ॥

अर्ध नारीश्वर स्तोत्र

चाम्पेयगौरार्धशरीरकायै कर्पूरगौरार्धशरीरकाय । धम्मिल्लकायै च जटाधराय नमः शिवायै च नमः शिवाय ॥ १ ॥ कस्तूरिकाकुङ्कुमचर्चितायै चितारजःपुञ्जविचर्चिताय । कृतस्मरायै विकृतस्मराय नमः शिवायै च नमः शिवाय ॥ २ ॥ झणत्क्वणत्कङ्कणनूपुरायै पादाब्जराजत्फणिनूपुराय । हेमाङ्गदायै भुजगाङ्गदाय नमः शिवायै च नमः शिवाय ॥ ३ ॥ विशालनीलोत्पललोचनायै विकासिपङ्केरुहलोचनाय । समेक्षणायै विषमेक्षणाय नमः शिवायै च नमः शिवाय ॥ ४ ॥ मन्दारमालाकलितालकायै कपालमालाङ्कितकन्धराय । दिव्याम्बरायै च दिगम्बराय नमः शिवायै च नमः शिवाय ॥ ५ ।। अम्भोधरश्यामलकुन्तलायै तडित्प्रभाताम्रजटाधराय । निरीश्वरायै निखिलेश्वराय नमः शिवायै च नमः शिवाय ॥ ६ ॥               प्रपञ्चसृष्ट्युन्मुखलास्यकायै समस्तसंहारकताण्डवाय । जगज्जनन्यै जगदेकपित्रे नमः शिवायै च नमः शिवाय ॥ ७ ॥ प्रदीप्तरत्नोज्ज्वलकुण्डलायै स्फुरन्महापन्नगभूषणाय । शिवान्वितायै च शिवान्विताय नमः शिवायै च नमः शिवाय ॥ ८ ॥ एतत्पठेदष्ठकमिष्टदं यो भक्त्या स मान्यो भुवि दीर्घजीवी । प्राप्नोति सौभाग्यमनन्तकालं भूयात्सदा तस्य समस्तसिद्धिः ॥ ९ ॥     ...

अर्ध नारीश्वर अष्टकम्

अम्भोधरश्यामलकुन्तलायै तटित्प्रभाताम्रजटाधराय । निरीश्वरायै निखिलेश्वराय नमः शिवायै च नमः शिवाय ॥ १॥ प्रदीप्तरत्नोज्वलकुण्डलायै स्फुरन्महापन्नगभूषणाय । शिवप्रियायै च शिवप्रियाय नमः शिवायै च नमः शिवाय ॥ २॥ मन्दारमालाकलितालकायै कपालमालाङ्कितकन्धरायै । दिव्याम्बरायै च दिगम्बराय नमः शिवायै च नमः शिवाय ॥ ३॥ कस्तूरिकाकुङ्कुमलेपनायै श्मशानभस्मात्तविलेपनाय । कृतस्मरायै विकृतस्मराय नमः शिवायै च नमः शिवाय ॥ ४॥ पादारविन्दार्पितहंसकायै पादाब्जराजत्फणिनूपुराय । कलामयायै विकलामयाय नमः शिवायै च नमः शिवाय ॥ ५॥  प्रपञ्चसृष्ट्युन्मुखलास्यकायै समस्तसंहारकताण्डवाय । समेक्षणायै विषमेक्षणाय नमः शिवायै च नमः शिवाय ॥ ६॥ प्रफुल्लनीलोत्पललोचनायै विकासपङ्केरुहलोचनाय । जगज्जनन्यै जगदेकपित्रे नमः शिवायै च नमः शिवाय ॥ ७॥ अन्तर्बहिश्चोर्ध्वमधश्च मध्ये पुरश्च पश्चाच्च विदिक्षु दिक्षु । सर्वं गतायै सकलं गताय नमः शिवायै च नमः शिवाय ॥ ८॥ अर्धनारीश्वरस्तोत्रं उपमन्युकृतं त्विदम् । यः पठेच्छृणुयाद्वापि शिवलोके महीयते ॥ ९॥

सदा शिव अष्टकं

सुवर्णपद्मिनी-तटान्त-दिव्यहर्म्य-वासिने सुपर्णवाहन-प्रियाय सूर्यकोटि-तेजसे । अपर्णया विहारिणे फणाधरेन्द्र-धारिणे सदा नमश्शिवाय ते सदाशिवाय शम्भवे ॥ १॥ सतुङ्ग भङ्ग जह्नुजा सुधांशु खण्ड मौळये पतङ्गपङ्कजासुहृत्कृपीटयोनिचक्षुषे । भुजङ्गराज-मण्डलाय पुण्यशालि-बन्धवे सदा नमश्शिवाय ते सदाशिवाय शम्भवे ॥ २॥ चतुर्मुखाननारविन्द-वेदगीत-भूतये चतुर्भुजानुजा-शरीर-शोभमान-मूर्तये । चतुर्विधार्थ-दान-शौण्ड ताण्डव-स्वरूपिणे सदा नमश्शिवाय ते सदाशिवाय शम्भवे ॥ ३॥ शरन्निशाकर प्रकाश मन्दहास मञ्जुला धरप्रवाळ भासमान वक्त्रमण्डल श्रिये । करस्पुरत्कपालमुक्तरक्त-विष्णुपालिने सदा नमश्शिवाय ते सदाशिवाय शम्भवे ॥ ४॥ सहस्र पुण्डरीक पूजनैक शून्यदर्शनात्- सहस्रनेत्र कल्पितार्चनाच्युताय भक्तितः । सहस्रभानुमण्डल-प्रकाश-चक्रदायिने सदा नमश्शिवाय ते सदाशिवाय शम्भवे ॥ ५॥ रसारथाय रम्यपत्र भृद्रथाङ्गपाणये रसाधरेन्द्र चापशिञ्जिनीकृतानिलाशिने । स्वसारथी-कृताजनुन्नवेदरूपवाजिने सदा नमश्शिवाय ते सदाशिवाय शम्भवे ॥ ६॥ अति प्रगल्भ वीरभद्र-सिंहनाद गर्जित श्रुतिप्रभीत दक्षयाग भोगिनाक सद्मनाम् । गतिप्रदाय गर्जिताखिल-प्रपञ्चसाक्षिणे सदा नमश...

कपालीश्वराष्टकं

कपालि-नामधेयकं कलापि-पुर्यधीश्वरं कलाधरार्ध-शेखरं करीन्द्र-चर्म-भूषितम् । कृपा-रसार्द्र-लोचनं कुलाचल-प्रपूजितंव्  कुबेर-मित्रमूर्जितं गणेश-पूजितं भजे ॥ १॥ भजे भुजङ्ग-भूषणं भवाब्धि-भीति-भञ्जनं भवोद्भवं भयापहं सुखप्रदं सुरेश्वरम् । रवीन्दु-वह्नि-लोचनं रमा-धवार्चितं वरं ह्युमा-धवं सुमाधवी-सुभूषिअतं महागुरुम् ॥ २॥ गुरुं गिरीन्द्र-धन्विनं गुह-प्रियं गुहाशयं गिरि-प्रियं नग-प्रिया-समन्वितं वर-प्रदम् । सुर-प्रियं रवि-प्रभं सुरेन्द्र-पूजितं प्रभुं नरेन्द्र-पीठ-दायकं नमाम्यहं महेश्वरम् ॥ ३॥ महेश्वरं सुरेश्वरं धनेश्वर-प्रियेश्वरं वनेश्वरं विशुद्ध-चित्त वासिनं परात्परम् । प्रमत्तवेष-धारिणं प्रकृष्ट-चित्स्वरूपिणं विरुद्ध-कर्म-कारिणं सुशिक्षकं स्मराम्यहम् ॥ ४॥ स्मराम्यहं स्मरान्तकं मुरारि-सेविताङ्घ्रिकं परारि-नाशन-क्षमं पुरारि रूपिणं शुभम् । स्पुअरत्-सहस्र-भानु-तुल्य तेजसं महौजसं सु-चण्डिकेश पूजितं मृडं समाश्रये सदा ॥ ५॥ सदा प्रहृष्ट-रूपिणं सतां प्रहर्ष-वर्षिणं भिदा विनाश-कारण प्रमाणगोचरं परम् । मुदा प्रवृत्त-नर्तनं जगत्पवित्र-कीर्तनं निदानमेकमद्भुतं नितान्तमाश्रयेह्यहम् ॥ ६॥ अहं-ममादि दूषणं महे...

Nateswar slok

प्रपन्नजनसन्दोह-प्रत्यह-ध्वान्त-भास्करम् । अमृतांशुकलाचूडं कुञ्जरास्यमुपास्महे ॥ १॥ आजानुबाहुमरविन्ददलायताक्ष- मानीलदेहमसुरद्विषमब्जवक्त्रम् । अम्बोधिजाधिपवाङ्मनसावगम्यं गोविन्द्राजमनुचिन्तय चित्त नित्यम् ॥ २॥ यस्याहुर्महिमानमागमविदो वाङ्मानसाध्वातिगं प्रापुर्यन्नटनावलोकनवशान्मुक्तिं फणिशादयः । यडूढक्कानिनदारुणो हृदयगं प्रोन्मार्ष्टि नॄणां तपः स श्रीकन्त-विधीन्द्र-वन्द्य-चरणो दद्यान्नटेशश्शिवम् ॥ ३॥ नृत्यं त्वदीयमवलोक्य नटेश पूर्व- मानन्दतुन्दिलहृदो मुनयो बभूवुः । तद्दर्शयाद्य मम मोदमुपैमि चाहं निष्पक्षपात भवतस्सम एव सर्वः ॥ ४॥ नन्दादयोऽपि नटराज पुरालभन्त भक्त्या पदाम्बुजयुगे तव बन्धमोकम् । देयाद्य सा न किमु मे करुणाम्बुराशे को वा मया व्यरचि तं वद तेऽपराधः ॥ ५/ कस्मान्नटेश कुरुषे न कृपां मयि त्वं किं वा त्वया न विदितो मम दीनभावः । जानाति नो यदि भवान्मम दीनतां तत् श्रुत्युक्तमीश वितथं किमु सर्ववित्त्वम् ॥ ६॥ संसृत्युदन्वति नटेश सदाऽप्यगाधे मग्नं न मां चिरमुदासितुमर्हसि त्वम् । यद्यप्यहं तव चकार बहून् हि मन्तून् शम्भो तवाऽपि न हि तान् गणयान्तरङ्गे ॥ ७॥ दुःखाम्बुदौ पतितमीश समुद्धरै...

शिव स्तोत्र 3

                       ।।श्रीशिवस्तोत्रं (असितकृत)।।                               ।।श्रीगणेशाय नमः ॥                             ।।असित उवाच ।।  जगद्गुरो नमस्तुभ्यं शिवाय शिवदाय च । योगीन्द्राणां च योगीन्द्र गुरूणां गुरवे नमः ॥ १॥ मृत्योर्मृत्युस्वरूपेण मृत्युसंसारखण्डन मृत्योरीश मृत्युबीज मृत्युञ्जय नमोस्तु ते ॥ २॥ कालरूपं कलयतां कालकालेश कारण । कालादतीत कालस्थ कालकाल नमोस्तु ते ॥ ३॥ गुणातीत गुणाधार गुणबीज गुणात्मक । गुणीश गुणिनां बीज गुणिनां गुरवे नमः ॥ ४॥ ब्रह्मस्वरूप ब्रह्मज्ञ ब्रह्मभावे च तत्परः । ब्रह्मबीजस्वरूपेण ब्रह्मबीज नमोस्तु ते ॥ ५॥ इति स्तुत्वा शिवं नत्वा पुरस्तस्थौ मुनीश्वरः । दीनवत्साश्रुनेत्रश्च पुलकाञ्चितविग्रहः ॥ ६॥ असितेन कृतं स्तोत्रं भक्तियुक्तश्च यः पठेत् । वर्षमेकं हविष्याशी शङ्करस्य महात्मनः ॥७॥  स लभेद्वैष्णवं पुत्रं ज्ञानिनं चिरजीविन...

शिव अष्टकम् 2

प्रभुमीशमनीशमशेषगुणं गुणहीनमहीश-गलाभरणम् । रण-निर्जित-दुर्ज्जयदैत्यपुरं प्रणमामिशिवं शिवकल्पतरुम् ॥ १॥ गिरिराज सुतान्वित-वाम तनुं तनु-निन्दित-राजित-कोटीविधुम् । विधि-विष्णु-शिवस्तुत-पादयुगं प्रणमामिशिवं शिवकल्पतरुम् ॥ २॥ शशिलाञ्छित-रञ्‍जित-सन्मुकुटं कटिलम्बित-सुन्दर-कृत्तिपटम् । सुरशैवलिनी-कृत-पूतजटं प्रणमामिशिवं शिवकल्पतरुम् ॥ ३॥ नयनत्रय-भूषित-चारुमुखं मुखपद्म-पराजित-कोटिविधुम् । विधु-खण्ड-विमण्डित-भालतटं प्रणमामिशिवं शिवकल्पतरुम् ॥ ४॥ वृषराज-निकेतनमादिगुरुं गरलाशनमाजि विषाणधरम् । प्रमथाधिप-सेवक-रञ्‍जनकं प्रणमामिशिवं शिवकल्पतरुम् ॥ ५॥ मकरध्वज-मत्तमतङ्गहरं करिचर्म्मगनाग-विबोधकरम् । वरदाभय-शूलविषाण-धरं प्रणमामिशिवं शिवकल्पतरुम् ॥ ६॥ जगदुद्भव-पालन-नाशकरं कृपयैव पुनस्त्रय रूपधरम् । प्रिय मानव-साधुजनैकगतिं प्रणमामिशिवं शिवकल्पतरुम् ॥ ७॥ न दत्तन्तु पुष्पं सदा पाप चित्तैः पुनर्जन्म दुःखात् परित्राहि शम्भो । भजतोऽखिल दुःख समूह हरं प्रणमामिशिवं शिवकल्पतरुम् ॥ ८॥ ॥ इति शिवाष्टकं सम्पूर्णम् ॥

शिव स्तोत्र 2

स्कन्दः - हृष्टां देवीं तदा वीक्ष्य भृङ्गिः साम्बं महेश्वरम् ।  तुष्टाव देव्या देवेशं स भृङ्गी विनयात् सदा ॥ १॥ भृङ्गी -क्रूरं दुष्टं विनष्टमनसं भ्रष्टं शठं निष्ठुरं निर्लज्जं कृपणं कृतघ्नशुचिं बह्वाशनं हिंसकम् । आशापाशशतप्रबन्धमनसं दुष्कीर्तिभाजं जडं कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ २॥ क्षुद्रं दुर्भगमल्पसत्वमलसं भग्नव्रतं रागिणं भीरुं डाम्भिकपक्षमं व्यसनिनं पापात्मकं सूचकम् । आधिव्याधिनिपीडितं जडधियं सद्भिः सदा निन्दितं कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ३॥ मूर्खं बालमतिं स्वधर्मरहितं धर्मार्थहीनं खलं कामान्धं क्षणिकं तदर्थनपरं दौःशील्यजन्मस्थलम् ।सर्वलुब्धमसत्यनिष्ठमधमं प्रज्ञायशोवर्जितं कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ४॥ आकाङ्क्षाशयमार्यवृत्तिविमुखं क्षीणं गुरुद्वेषिणं धूर्तं दुर्गुणमत्यशुद्धहृदयं सर्वत्र सन्देहिनम्दी नं पापरतं समस्तविषयेष्वासक्तमन्यायिने कारुण्याकर भोः पितः पशुपते दोषाकरं पाहि माम् ॥ ५॥ स्वप्नेऽप्युत्तमगन्धपुष्पनिकरैरीशार्चनावर्जितं धयानध्येयविचारणाविरहितं तुच्छं सदोच्छृङ्खलम् ।दारिद्रयास्पदमात्मवैरिवशगं तापत्रयस्यास्पद...

वेदसार शिवास्तव stotram

पशूनां पतिं पापनाशं परेशं गजेन्द्रस्य कृत्तिं वसानं वरेण्यम् जटाजूटमध्ये स्फुरद्गाङ्गवारिं महादेवमेकं स्मरामि स्मरारिम्((1)) महेशं सुरेशं सुरारातिनाशं विभुं विश्वनाथं विभूत्यङ्गभूषम् विरूपाक्षमिन्द्वर्कवह्नित्रिनेत्रं सदानन्दमीडे प्रभुं पञ्चवक्त्रम्((2)) गिरीशं गणेशं गले नीलवर्णं गवेन्द्राधिरूढं गुणातीतरूप भवं भास्वरं भस्मना भूषिताङ्गं भवानीकलत्रं भजे पञ्चवक्त्रम्((3)) शिवाकान्त शंभो शशाङ्कार्धमौले महेशान शूलिञ्जटाजूटधारी त्वमेको जगद्व्यापको विश्वरूपः प्रसीद प्रसीद प्रभो पूर्णरूप((4)) परात्मानमेकं जगद्बीजमाद्यं निरीहं निराकारमोंकारवेद्यम् यतो जायते पाल्यते येन विश्वं तमीशं भजे लीयते यत्र विश्वम्((5)) न भूमिर्नं चापो न वह्निर्न वायु- र्न चाकाशमास्ते न तन्द्रा न निद्रा न गृष्मो न शीतं न देशो न वेषो न यस्यास्ति मूर्तिस्त्रिमूर्तिं तमीडे((6)) अजं शाश्वतं कारणं कारणानां शिवं केवलं भासकं भासकानाम् तुरीयं तमःपारमाद्यन्तहीनं प्रपद्ये परं पावनं द्वैतहीनम्((7)) नमस्ते नमस्ते विभो विश्वमूर्ते नमस्ते नमस्ते चिदानन्दमूर्ते नमस्ते नमस्ते तपोयोगगम्य नमस्ते नमस्ते श्रुतिज्ञानगम्य ॥((8)) प्रभो...

शिव तांडव स्तोत्रं

जटाटवीग लज्जलप्रवाहपावितस्थले गलेऽवलम्ब्यलम्बितां भुजंगतुंगमालिकाम्‌। डमड्डमड्डमड्डम न्निनादवड्डमर्वयं चकार चंडतांडवं तनोतु नः शिवः शिवम ॥1॥ जटा कटा हसंभ्रम भ्रमन्निलिंपनिर्झरी । विलोलवीचिवल्लरी विराजमानमूर्धनि । धगद्धगद्धगज्ज्वलल्ललाट पट्टपावके किशोरचंद्रशेखरे रतिः प्रतिक्षणं ममं ॥2॥ धरा धरेंद्र नंदिनी विलास बंधुवंधुर- स्फुरदृगंत संतति प्रमोद मानमानसे । कृपाकटाक्षधोरणी निरुद्धदुर्धरापदि क्वचिद्विगम्बरे मनो विनोदमेतु वस्तुनि ॥3॥ जटाभुजंग पिंगल स्फुरत्फणामणिप्रभा- कदंबकुंकुम द्रवप्रलिप्त दिग्वधूमुखे । मदांध सिंधुरस्फुरत्वगुत्तरीयमेदुरे मनो विनोदद्भुतं बिंभर्तु भूतभर्तरि ॥4॥ सहस्र लोचन प्रभृत्य शेषलेखशेखर- प्रसून धूलिधोरणी विधूसरांघ्रिपीठभूः । भुजंगराज मालया निबद्धजाटजूटकः श्रिये चिराय जायतां चकोर बंधुशेखरः ॥5॥ ललाट चत्वरज्वलद्धनंजयस्फुलिंगया - निपीतपंचसायकं निमन्निलिंपनायम्‌ । सुधा मयूख रेखया विराजमानशेखरं महा कपालि संपदे शिरजटाललमतु नः ॥6॥ कराल भाल पट्टिकाधगद्धगद्धगज्ज्वल- द्धनंजया हुती कृतप्रचंडपंचसायके । धराधरेंद्र नंदिनी कुचाग्रचित्रपत्रक प्रकल्पनैकशिल्पिनि त्रिलोचने रतिर्मम ॥7॥ नवी...